adharam madhuram lyrics in hindi | मधुराष्टकं लिरिक्स इन हिंदी

Admin
0

Adharam Madhuram Lyrics in Hindi | मधुराष्टकं लिरिक्स इन हिंदी :-

मधुराष्टकं (Madhurashtakam) एक संस्कृत स्तोत्र है जो भगवान श्रीकृष्ण की स्तुति में रचा गया है। यह आठ श्लोकों का एक संग्रह है, जिसे श्री वल्लभाचार्य द्वारा रचा गया माना जाता है।

यह स्तोत्र श्रीकृष्ण के विभिन्न गुणों और विशेषताओं का वर्णन करता है, जिन्हें "मधुर" (मीठा या सुंदर) के रूप में वर्णित किया गया है।

मधुराष्टकं में श्रीकृष्ण के शरीर के अंगों, उनके व्यक्तित्व के विभिन्न पहलुओं, और उनके दिव्य लीलाओं का वर्णन किया गया है। यह भक्तों के बीच बहुत लोकप्रिय है और अक्सर भक्ति संगीत में गाया जाता है।


Adharam Madhuram Lyrics in Hindi


अधुरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।

हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम।

चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ ।

नृत्यं मधुरं संख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।

रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।

वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।

सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥


गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।

दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतिरखिलं मधुरम् ॥


गोपा मधुरा गावो मथुरा यष्टिर्मधुरा सृष्टिर्मथुरा ।

दलितं मधुरं फलितं मधुरं मधुराधिपतिरखिलं मधुरम् ॥

एक टिप्पणी भेजें

0टिप्पणियाँ
एक टिप्पणी भेजें (0)
CLOSE ADS